Declension table of adhiyajña

Deva

NeuterSingularDualPlural
Nominativeadhiyajñam adhiyajñe adhiyajñāni
Vocativeadhiyajña adhiyajñe adhiyajñāni
Accusativeadhiyajñam adhiyajñe adhiyajñāni
Instrumentaladhiyajñena adhiyajñābhyām adhiyajñaiḥ
Dativeadhiyajñāya adhiyajñābhyām adhiyajñebhyaḥ
Ablativeadhiyajñāt adhiyajñābhyām adhiyajñebhyaḥ
Genitiveadhiyajñasya adhiyajñayoḥ adhiyajñānām
Locativeadhiyajñe adhiyajñayoḥ adhiyajñeṣu

Compound adhiyajña -

Adverb -adhiyajñam -adhiyajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria