Declension table of ?adhivikartana

Deva

NeuterSingularDualPlural
Nominativeadhivikartanam adhivikartane adhivikartanāni
Vocativeadhivikartana adhivikartane adhivikartanāni
Accusativeadhivikartanam adhivikartane adhivikartanāni
Instrumentaladhivikartanena adhivikartanābhyām adhivikartanaiḥ
Dativeadhivikartanāya adhivikartanābhyām adhivikartanebhyaḥ
Ablativeadhivikartanāt adhivikartanābhyām adhivikartanebhyaḥ
Genitiveadhivikartanasya adhivikartanayoḥ adhivikartanānām
Locativeadhivikartane adhivikartanayoḥ adhivikartaneṣu

Compound adhivikartana -

Adverb -adhivikartanam -adhivikartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria