Declension table of ?adhivettṛ

Deva

MasculineSingularDualPlural
Nominativeadhivettā adhivettārau adhivettāraḥ
Vocativeadhivettaḥ adhivettārau adhivettāraḥ
Accusativeadhivettāram adhivettārau adhivettṝn
Instrumentaladhivettrā adhivettṛbhyām adhivettṛbhiḥ
Dativeadhivettre adhivettṛbhyām adhivettṛbhyaḥ
Ablativeadhivettuḥ adhivettṛbhyām adhivettṛbhyaḥ
Genitiveadhivettuḥ adhivettroḥ adhivettṝṇām
Locativeadhivettari adhivettroḥ adhivettṛṣu

Compound adhivettṛ -

Adverb -adhivettṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria