Declension table of ?adhivasati

Deva

FeminineSingularDualPlural
Nominativeadhivasatiḥ adhivasatī adhivasatayaḥ
Vocativeadhivasate adhivasatī adhivasatayaḥ
Accusativeadhivasatim adhivasatī adhivasatīḥ
Instrumentaladhivasatyā adhivasatibhyām adhivasatibhiḥ
Dativeadhivasatyai adhivasataye adhivasatibhyām adhivasatibhyaḥ
Ablativeadhivasatyāḥ adhivasateḥ adhivasatibhyām adhivasatibhyaḥ
Genitiveadhivasatyāḥ adhivasateḥ adhivasatyoḥ adhivasatīnām
Locativeadhivasatyām adhivasatau adhivasatyoḥ adhivasatiṣu

Compound adhivasati -

Adverb -adhivasati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria