Declension table of ?adhivarjana

Deva

NeuterSingularDualPlural
Nominativeadhivarjanam adhivarjane adhivarjanāni
Vocativeadhivarjana adhivarjane adhivarjanāni
Accusativeadhivarjanam adhivarjane adhivarjanāni
Instrumentaladhivarjanena adhivarjanābhyām adhivarjanaiḥ
Dativeadhivarjanāya adhivarjanābhyām adhivarjanebhyaḥ
Ablativeadhivarjanāt adhivarjanābhyām adhivarjanebhyaḥ
Genitiveadhivarjanasya adhivarjanayoḥ adhivarjanānām
Locativeadhivarjane adhivarjanayoḥ adhivarjaneṣu

Compound adhivarjana -

Adverb -adhivarjanam -adhivarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria