Declension table of ?adhivāsanīyā

Deva

FeminineSingularDualPlural
Nominativeadhivāsanīyā adhivāsanīye adhivāsanīyāḥ
Vocativeadhivāsanīye adhivāsanīye adhivāsanīyāḥ
Accusativeadhivāsanīyām adhivāsanīye adhivāsanīyāḥ
Instrumentaladhivāsanīyayā adhivāsanīyābhyām adhivāsanīyābhiḥ
Dativeadhivāsanīyāyai adhivāsanīyābhyām adhivāsanīyābhyaḥ
Ablativeadhivāsanīyāyāḥ adhivāsanīyābhyām adhivāsanīyābhyaḥ
Genitiveadhivāsanīyāyāḥ adhivāsanīyayoḥ adhivāsanīyānām
Locativeadhivāsanīyāyām adhivāsanīyayoḥ adhivāsanīyāsu

Adverb -adhivāsanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria