Declension table of adhisenāpati

Deva

FeminineSingularDualPlural
Nominativeadhisenāpatiḥ adhisenāpatī adhisenāpatayaḥ
Vocativeadhisenāpate adhisenāpatī adhisenāpatayaḥ
Accusativeadhisenāpatim adhisenāpatī adhisenāpatīḥ
Instrumentaladhisenāpatyā adhisenāpatibhyām adhisenāpatibhiḥ
Dativeadhisenāpatyai adhisenāpataye adhisenāpatibhyām adhisenāpatibhyaḥ
Ablativeadhisenāpatyāḥ adhisenāpateḥ adhisenāpatibhyām adhisenāpatibhyaḥ
Genitiveadhisenāpatyāḥ adhisenāpateḥ adhisenāpatyoḥ adhisenāpatīnām
Locativeadhisenāpatyām adhisenāpatau adhisenāpatyoḥ adhisenāpatiṣu

Compound adhisenāpati -

Adverb -adhisenāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria