Declension table of ?adhirūḍhasamādhiyogā

Deva

FeminineSingularDualPlural
Nominativeadhirūḍhasamādhiyogā adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāḥ
Vocativeadhirūḍhasamādhiyoge adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāḥ
Accusativeadhirūḍhasamādhiyogām adhirūḍhasamādhiyoge adhirūḍhasamādhiyogāḥ
Instrumentaladhirūḍhasamādhiyogayā adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogābhiḥ
Dativeadhirūḍhasamādhiyogāyai adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogābhyaḥ
Ablativeadhirūḍhasamādhiyogāyāḥ adhirūḍhasamādhiyogābhyām adhirūḍhasamādhiyogābhyaḥ
Genitiveadhirūḍhasamādhiyogāyāḥ adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogānām
Locativeadhirūḍhasamādhiyogāyām adhirūḍhasamādhiyogayoḥ adhirūḍhasamādhiyogāsu

Adverb -adhirūḍhasamādhiyogam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria