Declension table of ?adhirūḍhākarṇa

Deva

NeuterSingularDualPlural
Nominativeadhirūḍhākarṇam adhirūḍhākarṇe adhirūḍhākarṇāni
Vocativeadhirūḍhākarṇa adhirūḍhākarṇe adhirūḍhākarṇāni
Accusativeadhirūḍhākarṇam adhirūḍhākarṇe adhirūḍhākarṇāni
Instrumentaladhirūḍhākarṇena adhirūḍhākarṇābhyām adhirūḍhākarṇaiḥ
Dativeadhirūḍhākarṇāya adhirūḍhākarṇābhyām adhirūḍhākarṇebhyaḥ
Ablativeadhirūḍhākarṇāt adhirūḍhākarṇābhyām adhirūḍhākarṇebhyaḥ
Genitiveadhirūḍhākarṇasya adhirūḍhākarṇayoḥ adhirūḍhākarṇānām
Locativeadhirūḍhākarṇe adhirūḍhākarṇayoḥ adhirūḍhākarṇeṣu

Compound adhirūḍhākarṇa -

Adverb -adhirūḍhākarṇam -adhirūḍhākarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria