Declension table of ?adhirohin

Deva

MasculineSingularDualPlural
Nominativeadhirohī adhirohiṇau adhirohiṇaḥ
Vocativeadhirohin adhirohiṇau adhirohiṇaḥ
Accusativeadhirohiṇam adhirohiṇau adhirohiṇaḥ
Instrumentaladhirohiṇā adhirohibhyām adhirohibhiḥ
Dativeadhirohiṇe adhirohibhyām adhirohibhyaḥ
Ablativeadhirohiṇaḥ adhirohibhyām adhirohibhyaḥ
Genitiveadhirohiṇaḥ adhirohiṇoḥ adhirohiṇām
Locativeadhirohiṇi adhirohiṇoḥ adhirohiṣu

Compound adhirohi -

Adverb -adhirohi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria