Declension table of ?adhipuruṣa

Deva

MasculineSingularDualPlural
Nominativeadhipuruṣaḥ adhipuruṣau adhipuruṣāḥ
Vocativeadhipuruṣa adhipuruṣau adhipuruṣāḥ
Accusativeadhipuruṣam adhipuruṣau adhipuruṣān
Instrumentaladhipuruṣeṇa adhipuruṣābhyām adhipuruṣaiḥ adhipuruṣebhiḥ
Dativeadhipuruṣāya adhipuruṣābhyām adhipuruṣebhyaḥ
Ablativeadhipuruṣāt adhipuruṣābhyām adhipuruṣebhyaḥ
Genitiveadhipuruṣasya adhipuruṣayoḥ adhipuruṣāṇām
Locativeadhipuruṣe adhipuruṣayoḥ adhipuruṣeṣu

Compound adhipuruṣa -

Adverb -adhipuruṣam -adhipuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria