Declension table of ?adhipraṣṭiyuga

Deva

NeuterSingularDualPlural
Nominativeadhipraṣṭiyugam adhipraṣṭiyuge adhipraṣṭiyugāni
Vocativeadhipraṣṭiyuga adhipraṣṭiyuge adhipraṣṭiyugāni
Accusativeadhipraṣṭiyugam adhipraṣṭiyuge adhipraṣṭiyugāni
Instrumentaladhipraṣṭiyugena adhipraṣṭiyugābhyām adhipraṣṭiyugaiḥ
Dativeadhipraṣṭiyugāya adhipraṣṭiyugābhyām adhipraṣṭiyugebhyaḥ
Ablativeadhipraṣṭiyugāt adhipraṣṭiyugābhyām adhipraṣṭiyugebhyaḥ
Genitiveadhipraṣṭiyugasya adhipraṣṭiyugayoḥ adhipraṣṭiyugānām
Locativeadhipraṣṭiyuge adhipraṣṭiyugayoḥ adhipraṣṭiyugeṣu

Compound adhipraṣṭiyuga -

Adverb -adhipraṣṭiyugam -adhipraṣṭiyugāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria