Declension table of ?adhipeṣaṇā

Deva

FeminineSingularDualPlural
Nominativeadhipeṣaṇā adhipeṣaṇe adhipeṣaṇāḥ
Vocativeadhipeṣaṇe adhipeṣaṇe adhipeṣaṇāḥ
Accusativeadhipeṣaṇām adhipeṣaṇe adhipeṣaṇāḥ
Instrumentaladhipeṣaṇayā adhipeṣaṇābhyām adhipeṣaṇābhiḥ
Dativeadhipeṣaṇāyai adhipeṣaṇābhyām adhipeṣaṇābhyaḥ
Ablativeadhipeṣaṇāyāḥ adhipeṣaṇābhyām adhipeṣaṇābhyaḥ
Genitiveadhipeṣaṇāyāḥ adhipeṣaṇayoḥ adhipeṣaṇānām
Locativeadhipeṣaṇāyām adhipeṣaṇayoḥ adhipeṣaṇāsu

Adverb -adhipeṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria