Declension table of ?adhipāṃsula

Deva

MasculineSingularDualPlural
Nominativeadhipāṃsulaḥ adhipāṃsulau adhipāṃsulāḥ
Vocativeadhipāṃsula adhipāṃsulau adhipāṃsulāḥ
Accusativeadhipāṃsulam adhipāṃsulau adhipāṃsulān
Instrumentaladhipāṃsulena adhipāṃsulābhyām adhipāṃsulaiḥ adhipāṃsulebhiḥ
Dativeadhipāṃsulāya adhipāṃsulābhyām adhipāṃsulebhyaḥ
Ablativeadhipāṃsulāt adhipāṃsulābhyām adhipāṃsulebhyaḥ
Genitiveadhipāṃsulasya adhipāṃsulayoḥ adhipāṃsulānām
Locativeadhipāṃsule adhipāṃsulayoḥ adhipāṃsuleṣu

Compound adhipāṃsula -

Adverb -adhipāṃsulam -adhipāṃsulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria