Declension table of ?adhimokṣa

Deva

MasculineSingularDualPlural
Nominativeadhimokṣaḥ adhimokṣau adhimokṣāḥ
Vocativeadhimokṣa adhimokṣau adhimokṣāḥ
Accusativeadhimokṣam adhimokṣau adhimokṣān
Instrumentaladhimokṣeṇa adhimokṣābhyām adhimokṣaiḥ adhimokṣebhiḥ
Dativeadhimokṣāya adhimokṣābhyām adhimokṣebhyaḥ
Ablativeadhimokṣāt adhimokṣābhyām adhimokṣebhyaḥ
Genitiveadhimokṣasya adhimokṣayoḥ adhimokṣāṇām
Locativeadhimokṣe adhimokṣayoḥ adhimokṣeṣu

Compound adhimokṣa -

Adverb -adhimokṣam -adhimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria