Declension table of ?adhimitra

Deva

NeuterSingularDualPlural
Nominativeadhimitram adhimitre adhimitrāṇi
Vocativeadhimitra adhimitre adhimitrāṇi
Accusativeadhimitram adhimitre adhimitrāṇi
Instrumentaladhimitreṇa adhimitrābhyām adhimitraiḥ
Dativeadhimitrāya adhimitrābhyām adhimitrebhyaḥ
Ablativeadhimitrāt adhimitrābhyām adhimitrebhyaḥ
Genitiveadhimitrasya adhimitrayoḥ adhimitrāṇām
Locativeadhimitre adhimitrayoḥ adhimitreṣu

Compound adhimitra -

Adverb -adhimitram -adhimitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria