Declension table of ?adhimanthana

Deva

NeuterSingularDualPlural
Nominativeadhimanthanam adhimanthane adhimanthanāni
Vocativeadhimanthana adhimanthane adhimanthanāni
Accusativeadhimanthanam adhimanthane adhimanthanāni
Instrumentaladhimanthanena adhimanthanābhyām adhimanthanaiḥ
Dativeadhimanthanāya adhimanthanābhyām adhimanthanebhyaḥ
Ablativeadhimanthanāt adhimanthanābhyām adhimanthanebhyaḥ
Genitiveadhimanthanasya adhimanthanayoḥ adhimanthanānām
Locativeadhimanthane adhimanthanayoḥ adhimanthaneṣu

Compound adhimanthana -

Adverb -adhimanthanam -adhimanthanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria