Declension table of ?adhimāṃsārman

Deva

NeuterSingularDualPlural
Nominativeadhimāṃsārma adhimāṃsārmaṇī adhimāṃsārmāṇi
Vocativeadhimāṃsārman adhimāṃsārma adhimāṃsārmaṇī adhimāṃsārmāṇi
Accusativeadhimāṃsārma adhimāṃsārmaṇī adhimāṃsārmāṇi
Instrumentaladhimāṃsārmaṇā adhimāṃsārmabhyām adhimāṃsārmabhiḥ
Dativeadhimāṃsārmaṇe adhimāṃsārmabhyām adhimāṃsārmabhyaḥ
Ablativeadhimāṃsārmaṇaḥ adhimāṃsārmabhyām adhimāṃsārmabhyaḥ
Genitiveadhimāṃsārmaṇaḥ adhimāṃsārmaṇoḥ adhimāṃsārmaṇām
Locativeadhimāṃsārmaṇi adhimāṃsārmaṇoḥ adhimāṃsārmasu

Compound adhimāṃsārma -

Adverb -adhimāṃsārma -adhimāṃsārmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria