Declension table of ?adhikarmika

Deva

MasculineSingularDualPlural
Nominativeadhikarmikaḥ adhikarmikau adhikarmikāḥ
Vocativeadhikarmika adhikarmikau adhikarmikāḥ
Accusativeadhikarmikam adhikarmikau adhikarmikān
Instrumentaladhikarmikeṇa adhikarmikābhyām adhikarmikaiḥ adhikarmikebhiḥ
Dativeadhikarmikāya adhikarmikābhyām adhikarmikebhyaḥ
Ablativeadhikarmikāt adhikarmikābhyām adhikarmikebhyaḥ
Genitiveadhikarmikasya adhikarmikayoḥ adhikarmikāṇām
Locativeadhikarmike adhikarmikayoḥ adhikarmikeṣu

Compound adhikarmika -

Adverb -adhikarmikam -adhikarmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria