Declension table of ?adhikarmakara

Deva

MasculineSingularDualPlural
Nominativeadhikarmakaraḥ adhikarmakarau adhikarmakarāḥ
Vocativeadhikarmakara adhikarmakarau adhikarmakarāḥ
Accusativeadhikarmakaram adhikarmakarau adhikarmakarān
Instrumentaladhikarmakareṇa adhikarmakarābhyām adhikarmakaraiḥ adhikarmakarebhiḥ
Dativeadhikarmakarāya adhikarmakarābhyām adhikarmakarebhyaḥ
Ablativeadhikarmakarāt adhikarmakarābhyām adhikarmakarebhyaḥ
Genitiveadhikarmakarasya adhikarmakarayoḥ adhikarmakarāṇām
Locativeadhikarmakare adhikarmakarayoḥ adhikarmakareṣu

Compound adhikarmakara -

Adverb -adhikarmakaram -adhikarmakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria