Declension table of ?adhikamāṃsārman

Deva

NeuterSingularDualPlural
Nominativeadhikamāṃsārma adhikamāṃsārmaṇī adhikamāṃsārmāṇi
Vocativeadhikamāṃsārman adhikamāṃsārma adhikamāṃsārmaṇī adhikamāṃsārmāṇi
Accusativeadhikamāṃsārma adhikamāṃsārmaṇī adhikamāṃsārmāṇi
Instrumentaladhikamāṃsārmaṇā adhikamāṃsārmabhyām adhikamāṃsārmabhiḥ
Dativeadhikamāṃsārmaṇe adhikamāṃsārmabhyām adhikamāṃsārmabhyaḥ
Ablativeadhikamāṃsārmaṇaḥ adhikamāṃsārmabhyām adhikamāṃsārmabhyaḥ
Genitiveadhikamāṃsārmaṇaḥ adhikamāṃsārmaṇoḥ adhikamāṃsārmaṇām
Locativeadhikamāṃsārmaṇi adhikamāṃsārmaṇoḥ adhikamāṃsārmasu

Compound adhikamāṃsārma -

Adverb -adhikamāṃsārma -adhikamāṃsārmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria