Declension table of ?adhikāraka

Deva

NeuterSingularDualPlural
Nominativeadhikārakam adhikārake adhikārakāṇi
Vocativeadhikāraka adhikārake adhikārakāṇi
Accusativeadhikārakam adhikārake adhikārakāṇi
Instrumentaladhikārakeṇa adhikārakābhyām adhikārakaiḥ
Dativeadhikārakāya adhikārakābhyām adhikārakebhyaḥ
Ablativeadhikārakāt adhikārakābhyām adhikārakebhyaḥ
Genitiveadhikārakasya adhikārakayoḥ adhikārakāṇām
Locativeadhikārake adhikārakayoḥ adhikārakeṣu

Compound adhikāraka -

Adverb -adhikārakam -adhikārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria