Declension table of ?adhikākṣarā

Deva

FeminineSingularDualPlural
Nominativeadhikākṣarā adhikākṣare adhikākṣarāḥ
Vocativeadhikākṣare adhikākṣare adhikākṣarāḥ
Accusativeadhikākṣarām adhikākṣare adhikākṣarāḥ
Instrumentaladhikākṣarayā adhikākṣarābhyām adhikākṣarābhiḥ
Dativeadhikākṣarāyai adhikākṣarābhyām adhikākṣarābhyaḥ
Ablativeadhikākṣarāyāḥ adhikākṣarābhyām adhikākṣarābhyaḥ
Genitiveadhikākṣarāyāḥ adhikākṣarayoḥ adhikākṣarāṇām
Locativeadhikākṣarāyām adhikākṣarayoḥ adhikākṣarāsu

Adverb -adhikākṣaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria