Declension table of ?adhikākṣara

Deva

MasculineSingularDualPlural
Nominativeadhikākṣaraḥ adhikākṣarau adhikākṣarāḥ
Vocativeadhikākṣara adhikākṣarau adhikākṣarāḥ
Accusativeadhikākṣaram adhikākṣarau adhikākṣarān
Instrumentaladhikākṣareṇa adhikākṣarābhyām adhikākṣaraiḥ adhikākṣarebhiḥ
Dativeadhikākṣarāya adhikākṣarābhyām adhikākṣarebhyaḥ
Ablativeadhikākṣarāt adhikākṣarābhyām adhikākṣarebhyaḥ
Genitiveadhikākṣarasya adhikākṣarayoḥ adhikākṣarāṇām
Locativeadhikākṣare adhikākṣarayoḥ adhikākṣareṣu

Compound adhikākṣara -

Adverb -adhikākṣaram -adhikākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria