Declension table of ?adhikādhikā

Deva

FeminineSingularDualPlural
Nominativeadhikādhikā adhikādhike adhikādhikāḥ
Vocativeadhikādhike adhikādhike adhikādhikāḥ
Accusativeadhikādhikām adhikādhike adhikādhikāḥ
Instrumentaladhikādhikayā adhikādhikābhyām adhikādhikābhiḥ
Dativeadhikādhikāyai adhikādhikābhyām adhikādhikābhyaḥ
Ablativeadhikādhikāyāḥ adhikādhikābhyām adhikādhikābhyaḥ
Genitiveadhikādhikāyāḥ adhikādhikayoḥ adhikādhikānām
Locativeadhikādhikāyām adhikādhikayoḥ adhikādhikāsu

Adverb -adhikādhikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria