Declension table of ?adhikaṣṭa

Deva

NeuterSingularDualPlural
Nominativeadhikaṣṭam adhikaṣṭe adhikaṣṭāni
Vocativeadhikaṣṭa adhikaṣṭe adhikaṣṭāni
Accusativeadhikaṣṭam adhikaṣṭe adhikaṣṭāni
Instrumentaladhikaṣṭena adhikaṣṭābhyām adhikaṣṭaiḥ
Dativeadhikaṣṭāya adhikaṣṭābhyām adhikaṣṭebhyaḥ
Ablativeadhikaṣṭāt adhikaṣṭābhyām adhikaṣṭebhyaḥ
Genitiveadhikaṣṭasya adhikaṣṭayoḥ adhikaṣṭānām
Locativeadhikaṣṭe adhikaṣṭayoḥ adhikaṣṭeṣu

Compound adhikaṣṭa -

Adverb -adhikaṣṭam -adhikaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria