Declension table of ?adhikṛti

Deva

FeminineSingularDualPlural
Nominativeadhikṛtiḥ adhikṛtī adhikṛtayaḥ
Vocativeadhikṛte adhikṛtī adhikṛtayaḥ
Accusativeadhikṛtim adhikṛtī adhikṛtīḥ
Instrumentaladhikṛtyā adhikṛtibhyām adhikṛtibhiḥ
Dativeadhikṛtyai adhikṛtaye adhikṛtibhyām adhikṛtibhyaḥ
Ablativeadhikṛtyāḥ adhikṛteḥ adhikṛtibhyām adhikṛtibhyaḥ
Genitiveadhikṛtyāḥ adhikṛteḥ adhikṛtyoḥ adhikṛtīnām
Locativeadhikṛtyām adhikṛtau adhikṛtyoḥ adhikṛtiṣu

Compound adhikṛti -

Adverb -adhikṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria