Declension table of ?adhijihvikā

Deva

FeminineSingularDualPlural
Nominativeadhijihvikā adhijihvike adhijihvikāḥ
Vocativeadhijihvike adhijihvike adhijihvikāḥ
Accusativeadhijihvikām adhijihvike adhijihvikāḥ
Instrumentaladhijihvikayā adhijihvikābhyām adhijihvikābhiḥ
Dativeadhijihvikāyai adhijihvikābhyām adhijihvikābhyaḥ
Ablativeadhijihvikāyāḥ adhijihvikābhyām adhijihvikābhyaḥ
Genitiveadhijihvikāyāḥ adhijihvikayoḥ adhijihvikānām
Locativeadhijihvikāyām adhijihvikayoḥ adhijihvikāsu

Adverb -adhijihvikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria