Declension table of adhīyat

Deva

NeuterSingularDualPlural
Nominativeadhīyat adhīyantī adhīyatī adhīyanti
Vocativeadhīyat adhīyantī adhīyatī adhīyanti
Accusativeadhīyat adhīyantī adhīyatī adhīyanti
Instrumentaladhīyatā adhīyadbhyām adhīyadbhiḥ
Dativeadhīyate adhīyadbhyām adhīyadbhyaḥ
Ablativeadhīyataḥ adhīyadbhyām adhīyadbhyaḥ
Genitiveadhīyataḥ adhīyatoḥ adhīyatām
Locativeadhīyati adhīyatoḥ adhīyatsu

Adverb -adhīyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria