Declension table of ?adhīyāna

Deva

NeuterSingularDualPlural
Nominativeadhīyānam adhīyāne adhīyānāni
Vocativeadhīyāna adhīyāne adhīyānāni
Accusativeadhīyānam adhīyāne adhīyānāni
Instrumentaladhīyānena adhīyānābhyām adhīyānaiḥ
Dativeadhīyānāya adhīyānābhyām adhīyānebhyaḥ
Ablativeadhīyānāt adhīyānābhyām adhīyānebhyaḥ
Genitiveadhīyānasya adhīyānayoḥ adhīyānānām
Locativeadhīyāne adhīyānayoḥ adhīyāneṣu

Compound adhīyāna -

Adverb -adhīyānam -adhīyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria