Declension table of adhītin

Deva

MasculineSingularDualPlural
Nominativeadhītī adhītinau adhītinaḥ
Vocativeadhītin adhītinau adhītinaḥ
Accusativeadhītinam adhītinau adhītinaḥ
Instrumentaladhītinā adhītibhyām adhītibhiḥ
Dativeadhītine adhītibhyām adhītibhyaḥ
Ablativeadhītinaḥ adhītibhyām adhītibhyaḥ
Genitiveadhītinaḥ adhītinoḥ adhītinām
Locativeadhītini adhītinoḥ adhītiṣu

Compound adhīti -

Adverb -adhīti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria