Declension table of ?adhiguptā

Deva

FeminineSingularDualPlural
Nominativeadhiguptā adhigupte adhiguptāḥ
Vocativeadhigupte adhigupte adhiguptāḥ
Accusativeadhiguptām adhigupte adhiguptāḥ
Instrumentaladhiguptayā adhiguptābhyām adhiguptābhiḥ
Dativeadhiguptāyai adhiguptābhyām adhiguptābhyaḥ
Ablativeadhiguptāyāḥ adhiguptābhyām adhiguptābhyaḥ
Genitiveadhiguptāyāḥ adhiguptayoḥ adhiguptānām
Locativeadhiguptāyām adhiguptayoḥ adhiguptāsu

Adverb -adhiguptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria