Declension table of ?adhigupta

Deva

MasculineSingularDualPlural
Nominativeadhiguptaḥ adhiguptau adhiguptāḥ
Vocativeadhigupta adhiguptau adhiguptāḥ
Accusativeadhiguptam adhiguptau adhiguptān
Instrumentaladhiguptena adhiguptābhyām adhiguptaiḥ adhiguptebhiḥ
Dativeadhiguptāya adhiguptābhyām adhiguptebhyaḥ
Ablativeadhiguptāt adhiguptābhyām adhiguptebhyaḥ
Genitiveadhiguptasya adhiguptayoḥ adhiguptānām
Locativeadhigupte adhiguptayoḥ adhigupteṣu

Compound adhigupta -

Adverb -adhiguptam -adhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria