Declension table of ?adhigava

Deva

NeuterSingularDualPlural
Nominativeadhigavam adhigave adhigavāni
Vocativeadhigava adhigave adhigavāni
Accusativeadhigavam adhigave adhigavāni
Instrumentaladhigavena adhigavābhyām adhigavaiḥ
Dativeadhigavāya adhigavābhyām adhigavebhyaḥ
Ablativeadhigavāt adhigavābhyām adhigavebhyaḥ
Genitiveadhigavasya adhigavayoḥ adhigavānām
Locativeadhigave adhigavayoḥ adhigaveṣu

Compound adhigava -

Adverb -adhigavam -adhigavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria