Declension table of ?adhigantṛ

Deva

MasculineSingularDualPlural
Nominativeadhigantā adhigantārau adhigantāraḥ
Vocativeadhigantaḥ adhigantārau adhigantāraḥ
Accusativeadhigantāram adhigantārau adhigantṝn
Instrumentaladhigantrā adhigantṛbhyām adhigantṛbhiḥ
Dativeadhigantre adhigantṛbhyām adhigantṛbhyaḥ
Ablativeadhigantuḥ adhigantṛbhyām adhigantṛbhyaḥ
Genitiveadhigantuḥ adhigantroḥ adhigantṝṇām
Locativeadhigantari adhigantroḥ adhigantṛṣu

Compound adhigantṛ -

Adverb -adhigantṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria