Declension table of ?adhigamanīya

Deva

MasculineSingularDualPlural
Nominativeadhigamanīyaḥ adhigamanīyau adhigamanīyāḥ
Vocativeadhigamanīya adhigamanīyau adhigamanīyāḥ
Accusativeadhigamanīyam adhigamanīyau adhigamanīyān
Instrumentaladhigamanīyena adhigamanīyābhyām adhigamanīyaiḥ adhigamanīyebhiḥ
Dativeadhigamanīyāya adhigamanīyābhyām adhigamanīyebhyaḥ
Ablativeadhigamanīyāt adhigamanīyābhyām adhigamanīyebhyaḥ
Genitiveadhigamanīyasya adhigamanīyayoḥ adhigamanīyānām
Locativeadhigamanīye adhigamanīyayoḥ adhigamanīyeṣu

Compound adhigamanīya -

Adverb -adhigamanīyam -adhigamanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria