Declension table of ?adhidyo

Deva

FeminineSingularDualPlural
Nominativeadhidyauḥ adhidyāvau adhidyāvaḥ
Vocativeadhidyauḥ adhidyāvau adhidyāvaḥ
Accusativeadhidyām adhidyāvau adhidyāḥ
Instrumentaladhidyavā adhidyobhyām adhidyobhiḥ
Dativeadhidyave adhidyobhyām adhidyobhyaḥ
Ablativeadhidyoḥ adhidyobhyām adhidyobhyaḥ
Genitiveadhidyoḥ adhidyavoḥ adhidyavām
Locativeadhidyavi adhidyavoḥ adhidyoṣu

Compound adhidyava - adhidyo -

Adverb -adhidyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria