Declension table of ?adhidina

Deva

NeuterSingularDualPlural
Nominativeadhidinam adhidine adhidināni
Vocativeadhidina adhidine adhidināni
Accusativeadhidinam adhidine adhidināni
Instrumentaladhidinena adhidinābhyām adhidinaiḥ
Dativeadhidināya adhidinābhyām adhidinebhyaḥ
Ablativeadhidināt adhidinābhyām adhidinebhyaḥ
Genitiveadhidinasya adhidinayoḥ adhidinānām
Locativeadhidine adhidinayoḥ adhidineṣu

Compound adhidina -

Adverb -adhidinam -adhidināt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria