Declension table of ?adhidīdhiti_ā

Deva

FeminineSingularDualPlural
Nominativeadhidīdhiti_ā adhidīdhiti_e adhidīdhiti_āḥ
Vocativeadhidīdhiti_e adhidīdhiti_e adhidīdhiti_āḥ
Accusativeadhidīdhiti_ām adhidīdhiti_e adhidīdhiti_āḥ
Instrumentaladhidīdhiti_ayā adhidīdhiti_ābhyām adhidīdhiti_ābhiḥ
Dativeadhidīdhiti_āyai adhidīdhiti_ābhyām adhidīdhiti_ābhyaḥ
Ablativeadhidīdhiti_āyāḥ adhidīdhiti_ābhyām adhidīdhiti_ābhyaḥ
Genitiveadhidīdhiti_āyāḥ adhidīdhiti_ayoḥ adhidīdhiti_ānām
Locativeadhidīdhiti_āyām adhidīdhiti_ayoḥ adhidīdhiti_āsu

Adverb -adhidīdhiti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria