Declension table of ?adhicaṅkramā

Deva

FeminineSingularDualPlural
Nominativeadhicaṅkramā adhicaṅkrame adhicaṅkramāḥ
Vocativeadhicaṅkrame adhicaṅkrame adhicaṅkramāḥ
Accusativeadhicaṅkramām adhicaṅkrame adhicaṅkramāḥ
Instrumentaladhicaṅkramayā adhicaṅkramābhyām adhicaṅkramābhiḥ
Dativeadhicaṅkramāyai adhicaṅkramābhyām adhicaṅkramābhyaḥ
Ablativeadhicaṅkramāyāḥ adhicaṅkramābhyām adhicaṅkramābhyaḥ
Genitiveadhicaṅkramāyāḥ adhicaṅkramayoḥ adhicaṅkramāṇām
Locativeadhicaṅkramāyām adhicaṅkramayoḥ adhicaṅkramāsu

Adverb -adhicaṅkramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria