Declension table of adhiṣavaṇa

Deva

MasculineSingularDualPlural
Nominativeadhiṣavaṇaḥ adhiṣavaṇau adhiṣavaṇāḥ
Vocativeadhiṣavaṇa adhiṣavaṇau adhiṣavaṇāḥ
Accusativeadhiṣavaṇam adhiṣavaṇau adhiṣavaṇān
Instrumentaladhiṣavaṇena adhiṣavaṇābhyām adhiṣavaṇaiḥ adhiṣavaṇebhiḥ
Dativeadhiṣavaṇāya adhiṣavaṇābhyām adhiṣavaṇebhyaḥ
Ablativeadhiṣavaṇāt adhiṣavaṇābhyām adhiṣavaṇebhyaḥ
Genitiveadhiṣavaṇasya adhiṣavaṇayoḥ adhiṣavaṇānām
Locativeadhiṣavaṇe adhiṣavaṇayoḥ adhiṣavaṇeṣu

Compound adhiṣavaṇa -

Adverb -adhiṣavaṇam -adhiṣavaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria