Declension table of ?adhiṣṭhāyaka

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhāyakam adhiṣṭhāyake adhiṣṭhāyakāni
Vocativeadhiṣṭhāyaka adhiṣṭhāyake adhiṣṭhāyakāni
Accusativeadhiṣṭhāyakam adhiṣṭhāyake adhiṣṭhāyakāni
Instrumentaladhiṣṭhāyakena adhiṣṭhāyakābhyām adhiṣṭhāyakaiḥ
Dativeadhiṣṭhāyakāya adhiṣṭhāyakābhyām adhiṣṭhāyakebhyaḥ
Ablativeadhiṣṭhāyakāt adhiṣṭhāyakābhyām adhiṣṭhāyakebhyaḥ
Genitiveadhiṣṭhāyakasya adhiṣṭhāyakayoḥ adhiṣṭhāyakānām
Locativeadhiṣṭhāyake adhiṣṭhāyakayoḥ adhiṣṭhāyakeṣu

Compound adhiṣṭhāyaka -

Adverb -adhiṣṭhāyakam -adhiṣṭhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria