Declension table of ?adhiṣṭhānaśarīra

Deva

NeuterSingularDualPlural
Nominativeadhiṣṭhānaśarīram adhiṣṭhānaśarīre adhiṣṭhānaśarīrāṇi
Vocativeadhiṣṭhānaśarīra adhiṣṭhānaśarīre adhiṣṭhānaśarīrāṇi
Accusativeadhiṣṭhānaśarīram adhiṣṭhānaśarīre adhiṣṭhānaśarīrāṇi
Instrumentaladhiṣṭhānaśarīreṇa adhiṣṭhānaśarīrābhyām adhiṣṭhānaśarīraiḥ
Dativeadhiṣṭhānaśarīrāya adhiṣṭhānaśarīrābhyām adhiṣṭhānaśarīrebhyaḥ
Ablativeadhiṣṭhānaśarīrāt adhiṣṭhānaśarīrābhyām adhiṣṭhānaśarīrebhyaḥ
Genitiveadhiṣṭhānaśarīrasya adhiṣṭhānaśarīrayoḥ adhiṣṭhānaśarīrāṇām
Locativeadhiṣṭhānaśarīre adhiṣṭhānaśarīrayoḥ adhiṣṭhānaśarīreṣu

Compound adhiṣṭhānaśarīra -

Adverb -adhiṣṭhānaśarīram -adhiṣṭhānaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria