Declension table of adhi

Deva

FeminineSingularDualPlural
Nominativeadhiḥ adhī adhayaḥ
Vocativeadhe adhī adhayaḥ
Accusativeadhim adhī adhīḥ
Instrumentaladhyā adhibhyām adhibhiḥ
Dativeadhyai adhaye adhibhyām adhibhyaḥ
Ablativeadhyāḥ adheḥ adhibhyām adhibhyaḥ
Genitiveadhyāḥ adheḥ adhyoḥ adhīnām
Locativeadhyām adhau adhyoḥ adhiṣu

Compound adhi -

Adverb -adhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria