Declension table of ?adhaupāsana

Deva

NeuterSingularDualPlural
Nominativeadhaupāsanam adhaupāsane adhaupāsanāni
Vocativeadhaupāsana adhaupāsane adhaupāsanāni
Accusativeadhaupāsanam adhaupāsane adhaupāsanāni
Instrumentaladhaupāsanena adhaupāsanābhyām adhaupāsanaiḥ
Dativeadhaupāsanāya adhaupāsanābhyām adhaupāsanebhyaḥ
Ablativeadhaupāsanāt adhaupāsanābhyām adhaupāsanebhyaḥ
Genitiveadhaupāsanasya adhaupāsanayoḥ adhaupāsanānām
Locativeadhaupāsane adhaupāsanayoḥ adhaupāsaneṣu

Compound adhaupāsana -

Adverb -adhaupāsanam -adhaupāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria