Declension table of ?adhastala

Deva

NeuterSingularDualPlural
Nominativeadhastalam adhastale adhastalāni
Vocativeadhastala adhastale adhastalāni
Accusativeadhastalam adhastale adhastalāni
Instrumentaladhastalena adhastalābhyām adhastalaiḥ
Dativeadhastalāya adhastalābhyām adhastalebhyaḥ
Ablativeadhastalāt adhastalābhyām adhastalebhyaḥ
Genitiveadhastalasya adhastalayoḥ adhastalānām
Locativeadhastale adhastalayoḥ adhastaleṣu

Compound adhastala -

Adverb -adhastalam -adhastalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria