Declension table of ?adhastāddiś

Deva

FeminineSingularDualPlural
Nominativeadhastāddik adhastāddiśau adhastāddiśaḥ
Vocativeadhastāddik adhastāddiśau adhastāddiśaḥ
Accusativeadhastāddiśam adhastāddiśau adhastāddiśaḥ
Instrumentaladhastāddiśā adhastāddigbhyām adhastāddigbhiḥ
Dativeadhastāddiśe adhastāddigbhyām adhastāddigbhyaḥ
Ablativeadhastāddiśaḥ adhastāddigbhyām adhastāddigbhyaḥ
Genitiveadhastāddiśaḥ adhastāddiśoḥ adhastāddiśām
Locativeadhastāddiśi adhastāddiśoḥ adhastāddikṣu

Compound adhastāddik -

Adverb -adhastāddik

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria