Declension table of adharoṣṭha

Deva

NeuterSingularDualPlural
Nominativeadharoṣṭham adharoṣṭhe adharoṣṭhāni
Vocativeadharoṣṭha adharoṣṭhe adharoṣṭhāni
Accusativeadharoṣṭham adharoṣṭhe adharoṣṭhāni
Instrumentaladharoṣṭhena adharoṣṭhābhyām adharoṣṭhaiḥ
Dativeadharoṣṭhāya adharoṣṭhābhyām adharoṣṭhebhyaḥ
Ablativeadharoṣṭhāt adharoṣṭhābhyām adharoṣṭhebhyaḥ
Genitiveadharoṣṭhasya adharoṣṭhayoḥ adharoṣṭhānām
Locativeadharoṣṭhe adharoṣṭhayoḥ adharoṣṭheṣu

Compound adharoṣṭha -

Adverb -adharoṣṭham -adharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria