Declension table of adharoṣṭha

Deva

MasculineSingularDualPlural
Nominativeadharoṣṭhaḥ adharoṣṭhau adharoṣṭhāḥ
Vocativeadharoṣṭha adharoṣṭhau adharoṣṭhāḥ
Accusativeadharoṣṭham adharoṣṭhau adharoṣṭhān
Instrumentaladharoṣṭhena adharoṣṭhābhyām adharoṣṭhaiḥ adharoṣṭhebhiḥ
Dativeadharoṣṭhāya adharoṣṭhābhyām adharoṣṭhebhyaḥ
Ablativeadharoṣṭhāt adharoṣṭhābhyām adharoṣṭhebhyaḥ
Genitiveadharoṣṭhasya adharoṣṭhayoḥ adharoṣṭhānām
Locativeadharoṣṭhe adharoṣṭhayoḥ adharoṣṭheṣu

Compound adharoṣṭha -

Adverb -adharoṣṭham -adharoṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria