Declension table of ?adharmottaratā

Deva

FeminineSingularDualPlural
Nominativeadharmottaratā adharmottarate adharmottaratāḥ
Vocativeadharmottarate adharmottarate adharmottaratāḥ
Accusativeadharmottaratām adharmottarate adharmottaratāḥ
Instrumentaladharmottaratayā adharmottaratābhyām adharmottaratābhiḥ
Dativeadharmottaratāyai adharmottaratābhyām adharmottaratābhyaḥ
Ablativeadharmottaratāyāḥ adharmottaratābhyām adharmottaratābhyaḥ
Genitiveadharmottaratāyāḥ adharmottaratayoḥ adharmottaratānām
Locativeadharmottaratāyām adharmottaratayoḥ adharmottaratāsu

Adverb -adharmottaratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria